Sachin tendulkar wikipedia in hindi pdf



Sachin tendulkar wikipedia in hindi pdf

  • Google in hindi
  • Wikipedia in hindi india
  • Sachin tendulkar cricket career year
  • Sachin tendulkar 100 century list
  • Wikipedia in hindi india!

    सचिन तेण्डुलकर

    वैय्यक्तिकपरिचयः
    सम्पूर्णनाम सचिन् रमेशतेण्डुल्करः
    जन्म (१९७३-२-२) २४ १९७३ (आयुः ५१)
    बाम्बे (अधुना मुम्बई), महाराष्ट्रराज्यम्, भारतम्
    प्रसिद्धनामानि लिट्ल् मास्टर्, टेण्ड्ल्य
    औन्नत्यम् 5 फ़ुट 5 इंच (1.65 मी)
    ताडनशैली दक्षिणहस्तेन
    कन्दुकक्षेपणशैली दक्षिणस्कन्धः (लेग् स्पिन्, आफ् स्पिन्, मध्यमवेगः)
    पात्रम् ताडकः
    अन्ताराष्ट्रियविवरणानि
    राष्ट्रम् भारतम्
    प्रथमटेस्ट् (cap 187)१५ नवेम्बर् 1989 v पाकिस्थानम्
    अन्तिमटेस्ट् २४ जनवरी 2012 v आस्ट्रेलिया
    प्रथम-ओ डि ऐ(cap ७४)१८ डिसेम्बर् १९८९ v पाकिस्थानम्
    अन्तिम-ओ डि ऐ २६ फेब्रवरी २०१२ v आस्ट्रेलिया
    ओ डि ऐ युतकसङ्ख्या.

    १०
    टि २० 1 December 2006 v South Africa
    गृह्यगणविवरणानि
    वर्षम् गणः
    1988 Cricket Club of India
    1988–present Mumbai
    2008–present Mumbai Indians
    1992 Yorkshire
    वृत्तिजीवनस्य सांख्यिकी
    स्पर्धाTestODIFCLA